E 156-6(3) Aparādhabhañjanaramaṇīyastuti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: E 156/6
Title: Aparādhabhañjanaramaṇīyastuti
Dimensions: 18.6 x 6.6 cm x 20 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1881
Acc No.:
Remarks:


Reel No. E 156-6 Inventory No. 71101

Title Aparādhabhañjanaramaṇīyastuti

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyāsaphu

State completeand

Size 18.6 x 6.6 cm

Lines per Folio 5

Scribe Siṃhanṛsiṃha

Date of Copying [VS] 1881caitra śukla 5 roja 5

Owner / Deliverer Rājopādhyāya

Place of Deposit Kathmandu

Accession No. E- 2611

Used for edition no/yes

Manuscript Features

In the 2nd last and last exposure's text is unclear, so it is illegible and what is this text ? is also not certain. May be this is due to lighting or by other reason.

Excerpts

Beginning

oṃ nama (!) śrī vadevyai namaḥ || ||

prāgdehastho yadāhaṃ tavacaraṇayugaṃ nāśrito nārcitohaṃ ||

tenādyākīrttiva(rgai)(!)jaṭharajadahanair vādyamāno variṣṭhaiḥ ||

śritvā janmāntarāle punar iha†mavit↠kvāśrayaḥ kvāpi sevā ||

kṣaṃntavyo (!) meparādha(!)prakatita(!)vadane kāmarūpe karāle || 1 ||

bāle bālābhilāśair (!) jaḍitajaḍamatir bālalīlāpraśakto, (!)

na tvāṃ jānāmi mātaḥ kalikalukha(!)harāṃ bhogamokṣaikadātrīṃ ||

†nācārottaivapūjāna ca janakathā na smṛtir naiva sev↠||

kṣantavyoº || 2 || (x.16a:4 –x.17a:1)

End

jetā bhaktyā kavīśo bhavati dhanapatir dānaśī[[lo]] dayātmā

niḥpāpo niṣkalaṃkaḥ kulapatikuśalaḥ satvavān dhārmikaś ca ||

nityānando †dayādhyāḥ†paśugaṇavimukhaḥ satya(vyākh)yānaśīlaḥ

saṃsārā(ddhi)sukhe[[na]] pratarati girijāpādapadmāvalaṃbāt || || (x21b:1–-5)                                                                        

Colophon

iti śrīrūdrajāmale aparādhabhañjanaramaṇīyastuti saṃpūrṇaṃ ||

śubham || bhogeśvarīkarmmācāryya siṃhanṛsiṃhaliṣitaṃ ||

śubhamastu sarvvadā || saṃva 1881 sāla mi caitra śudi 5 roja 5

śubham (x21b:5–x22a:3)

Microfilm Details

Reel No. E 156/6

Date of Filming 22-12-1976

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 26-06-2003

Bibliography